loka-nIticharchA vijaya-nāma mahā-mlecchānām bahuprajāvān bahupatnīvāṃś ca vyāpārī gṛha-krayāc chailūṣa-pradarśanāc ca mahādhany abhavat । sa marūnmattair abhibhṛtāṃ pūrvatana-mleccha-rāja-patnīm atikrāntvā rāja-nirvācanam ajayata । so ‘bhavat mlecchādhipatiḥ । virodhakās tasya+anekāḥ । tasya vijayasya ca paṭṭābhiṣekasyānantaraṃ vṛṣṭy-ante puttikā ivo(u)tplavante bahavaḥ saṃkṣobhakāḥ । saṃkṣobhakeṣu gaṇeṣu santi śailūṣa-puṃścalyaḥ klībāḥ strīvādinī-striya āpaṇa-bhañjakā niyamollaṅgha-vadino ‘pasavya-mārgādhyāpakā vārttā-vikrayikāś ca (preto rākṣasa-putrasya+anuṣaṅginaḥ sadṛśā āsan) । te […]
